B 66-27 Dvādaśamahāvākya
Manuscript culture infobox
Filmed in: B 66/27
Title: Dvādaśamahāvākya
Dimensions: 25 x 12.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1882
Acc No.: NAK 4/2347
Remarks:
Reel No. B 66-27
Inventory No. 20269
Title [Dvādaśamahāvākya]
Remarks sub-commentary on Vaikuṇṭhapurī's Śāntirasanāṭaka (or Śāntarasa-)?
Author Tulasiṃhakārkivarman?
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25 x 12.5 cm
Binding Hole(s) none
Folios 45
Lines per Folio 8
Foliation figures in the lower right-hand margin under rāmaḥ
Date of Copying saṃvat 1882
Place of Deposit NAK
Accession No. 4/2347
Manuscript Features
Fol. 6 is missing.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīsarasvatyai namaḥ
oṃm vaikuṇṭhapurīparamahaṃsaparivrājakācāryo vicārya saṃkṣepato vedāntasūtramahāvākyārthaṃ prakaṭīkaroti prajñārahitasaṃnyāsinimittahetoḥ vārttikaśāstraṃ tadarthagraṃthitaṃ śāntirasanāṭakasaṃjñitaṃ nirūpayati alpaśāstrajño vaikuṃṭhapurīyātidharmavān
brahmādyācāryā āditaḥ kramād gaṇyaṃte prathamācāryo brahmā dvitīyācāryo viṣṇuḥ tṛtīyācāryo rudraḥ caturtho vaśiṣṭ[h]aḥ paṃcamaḥ śaktiḥ ṣaṣṭ[h]aḥ parāśaraḥ saptamo vyāsaḥ aṣṭamaḥ śukaḥ navamo gauḍaḥ daśamo govindaḥ ekādaśācā[r]yaḥ śaṅkaraḥ ete ekādaśapūrvācāryāḥ tanmadhye satyayugasaṃbaṃdhyācāryatrayaṃ brahmā viṣṇu rudraś ceti tretāyugasaṃbaṃdhyācāryyatrayaṃ vaśiṣṭ[h]aḥ śaktiḥ parāśaraś ceti dvāparasaṃbaṃdhyācāryau dvau vyāsaśukadevau (fol. 1v1–2r1)
Sub-colophons
iti śrīvaikuṃṭhapurīviracite śāntirasanāṭike ṛgvedasya prajñānaśabdanirṇaya prathamasiddhāṃtaḥ 1 (fol. 5r)
(fol. 6 is missing)
iti ṛgvede brahmaśabdanirṇayas tṛtīyasiddhāṃtaḥ 3 (fol. 9v)
iti yajurvedakā(!)nirṇayaś caturtha⟨turtha⟩siddhāṃtaḥ 4 (fol. 12v)
iti (yaju)rvedasaṃbaṃdhibrahmaśa[bda]nirṇaya paṃcamaḥ siddhāṃtaḥ 5 (fol. 13r)
iti asmiśabdani⟨ni⟩rṇayaḥ iti ṣaṣṭ[h]asiddhāṃtaḥ 6 (fol. 24r)
sāmavedatatpadaprakāraḥ saptamasiddhāṃtaḥ 7 (fol. 27r)
iti sāmavedasya tvaṃpadaviśeṣaya(!) nāmāṣṭamaḥ siddhāṃtaḥ 8 (fol. 30v)
iti sāmavedavākyasya padatrayavyākhyānaprakāreṇa jīveśvarabrahmanirṇayo nāma navamasiddhāṃtaḥ 9 (fol. 32v)
iti sāmavedavākyārthanirūpaṇasāmavedavākyapa⟨ra⟩datraya⟨ṃ⟩vyākhyānanirṇayo nāma daśamasiddhāṃtaḥ 10 (fol. 35r)
ity ayaṃśabdā(!)nirṇayaḥ atharvaṇavedavākyasya śabdavyākhyānanirṇaya nāma ekādaśasiddhāṃtaḥ 1 (fol. 37r)
iti ātmaśabdanirṇayaḥ atha[rvaṇa]vedasya vākyajñatātmaśabdanirṇayo nāma m-ekādaśaḥ siddhāṃtaḥ 11 (fol. 43r)
End
parokṣaṃ ca śaṃkarācāryoktiṃś ca vāṅmanogocarātiga ity atharvavākyam anaṃtātmakaśabdanirṇayena kāṇḍatrayaṃ jñānakāṃḍaṃ maṃtrakāṃḍaṃ karmakā[ṇ]ḍaṃ brahmopāsanāyopayujyate parāpaśyaṃtīmadhyamāvaikharīrūpeṇa vyaktim api brahmaśabdabrahmasvarūpeṇa ātmānam abhivyaktīkaroti
taittiriyāraṇyake ṛgvedoktaṃ na taṃ vidātha ya imā jajānānyad yuṣmākam aṃtaraṃ babhūva ni(!)hāreṇa prāvṛtā jalp[y]ā cāsutṛpa ukthaśāśaś caraṃti śaṅkarācāryaviracitaṃ dvādaśamahāvākyaparamahaṃsamārganirūpaṇaṃ nāma saṃpūrṇam || ||
atharvaṇavedetaḥ(!) sāṃkhyadarśanaṃ pātaṃjaladarśana maṃtraśāstrāṇi iti saṃkṣepād brahmasvarūpaṇaṃ vedāntaprakaraṇe 'tharvaṇavedavākyagatātmā brahmaśabdanirṇayo nāma dvādaśaḥ siddhāṃtaḥ 12 (fol. 44v4–45r4)
Colophon
śrīsaṃvat 1882 pauṣa śukla 7 ravau samāptam likhitam idaṃ tulasiṃhakārkivarmaṇaḥ kṛteḥ lekhakapāṭhakayoḥ śubham || || śrī (fol. 45r5–6)
Microfilm Details
Reel No. B 66/27
Date of Filming not recorded
Exposures 46
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 05-11-2013