B 66-27 Dvādaśamahāvākya

Manuscript culture infobox

Filmed in: B 66/27
Title: Dvādaśamahāvākya
Dimensions: 25 x 12.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1882
Acc No.: NAK 4/2347
Remarks:

Reel No. B 66-27

Inventory No. 20269

Title [Dvādaśamahāvākya]

Remarks sub-commentary on Vaikuṇṭhapurī's Śāntirasanāṭaka (or Śāntarasa-)?

Author Tulasiṃhakārkivarman?

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 x 12.5 cm

Binding Hole(s) none

Folios 45

Lines per Folio 8

Foliation figures in the lower right-hand margin under rāmaḥ

Date of Copying saṃvat 1882

Place of Deposit NAK

Accession No. 4/2347

Manuscript Features

Fol. 6 is missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ
śrīsarasvatyai namaḥ

oṃm vaikuṇṭhapurīparamahaṃsaparivrājakācāryo vicārya saṃkṣepato vedāntasūtramahāvākyārthaṃ prakaṭīkaroti prajñārahitasaṃnyāsinimittahetoḥ vārttikaśāstraṃ tadarthagraṃthitaṃ śāntirasanāṭakasaṃjñitaṃ nirūpayati alpaśāstrajño vaikuṃṭhapurīyātidharmavān

brahmādyācāryā āditaḥ kramād gaṇyaṃte prathamācāryo brahmā dvitīyācāryo viṣṇuḥ tṛtīyācāryo rudraḥ caturtho vaśiṣṭ[h]aḥ paṃcamaḥ śaktiḥ ṣaṣṭ[h]aḥ parāśaraḥ saptamo vyāsaḥ aṣṭamaḥ śukaḥ navamo gauḍaḥ daśamo govindaḥ ekādaśācā[r]yaḥ śaṅkaraḥ ete ekādaśapūrvācāryāḥ tanmadhye satyayugasaṃbaṃdhyācāryatrayaṃ brahmā viṣṇu rudraś ceti tretāyugasaṃbaṃdhyācāryyatrayaṃ vaśiṣṭ[h]aḥ śaktiḥ parāśaraś ceti dvāparasaṃbaṃdhyācāryau dvau vyāsaśukadevau (fol. 1v1–2r1)

Sub-colophons

iti śrīvaikuṃṭhapurīviracite śāntirasanāṭike ṛgvedasya prajñānaśabdanirṇaya prathamasiddhāṃtaḥ 1 (fol. 5r)

(fol. 6 is missing)

iti ṛgvede brahmaśabdanirṇayas tṛtīyasiddhāṃtaḥ 3 (fol. 9v)

iti yajurvedakā(!)nirṇayaś caturtha⟨turtha⟩siddhāṃtaḥ 4 (fol. 12v)

iti (yaju)rvedasaṃbaṃdhibrahmaśa[bda]nirṇaya paṃcamaḥ siddhāṃtaḥ 5 (fol. 13r)

iti asmiśabdani⟨ni⟩rṇayaḥ iti ṣaṣṭ[h]asiddhāṃtaḥ 6 (fol. 24r)

sāmavedatatpadaprakāraḥ saptamasiddhāṃtaḥ 7 (fol. 27r)

iti sāmavedasya tvaṃpadaviśeṣaya(!) nāmāṣṭamaḥ siddhāṃtaḥ 8 (fol. 30v)

iti sāmavedavākyasya padatrayavyākhyānaprakāreṇa jīveśvarabrahmanirṇayo nāma navamasiddhāṃtaḥ 9 (fol. 32v)

iti sāmavedavākyārthanirūpaṇasāmavedavākyapa⟨ra⟩datraya⟨ṃ⟩vyākhyānanirṇayo nāma daśamasiddhāṃtaḥ 10 (fol. 35r)

ity ayaṃśabdā(!)nirṇayaḥ atharvaṇavedavākyasya śabdavyākhyānanirṇaya nāma ekādaśasiddhāṃtaḥ 1 (fol. 37r)

iti ātmaśabdanirṇayaḥ atha[rvaṇa]vedasya vākyajñatātmaśabdanirṇayo nāma m-ekādaśaḥ siddhāṃtaḥ 11 (fol. 43r)

End

parokṣaṃ ca śaṃkarācāryoktiṃś ca vāṅmanogocarātiga ity atharvavākyam anaṃtātmakaśabdanirṇayena kāṇḍatrayaṃ jñānakāṃḍaṃ maṃtrakāṃḍaṃ karmakā[ṇ]ḍaṃ brahmopāsanāyopayujyate parāpaśyaṃtīmadhyamāvaikharīrūpeṇa vyaktim api brahmaśabdabrahmasvarūpeṇa ātmānam abhivyaktīkaroti

taittiriyāraṇyake ṛgvedoktaṃ na taṃ vidātha ya imā jajānānyad yuṣmākam aṃtaraṃ babhūva ni(!)hāreṇa prāvṛtā jalp[y]ā cāsutṛpa ukthaśāśaś caraṃti śaṅkarācāryaviracitaṃ dvādaśamahāvākyaparamahaṃsamārganirūpaṇaṃ nāma saṃpūrṇam ||   ||

atharvaṇavedetaḥ(!) sāṃkhyadarśanaṃ pātaṃjaladarśana maṃtraśāstrāṇi iti saṃkṣepād brahmasvarūpaṇaṃ vedāntaprakaraṇe 'tharvaṇavedavākyagatātmā brahmaśabdanirṇayo nāma dvādaśaḥ siddhāṃtaḥ 12 (fol. 44v4–45r4)

Colophon

śrīsaṃvat 1882 pauṣa śukla 7 ravau samāptam likhitam idaṃ tulasiṃhakārkivarmaṇaḥ kṛteḥ lekhakapāṭhakayoḥ śubham ||   || śrī (fol. 45r5–6)

Microfilm Details

Reel No. B 66/27

Date of Filming not recorded

Exposures 46

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 05-11-2013